PLEASE MATCH YOUR ASSIGNMENT QUESTIONS ACCORDING TO YOUR SESSION
IGNOU BSKC-103 (July 2024 – January 2025) Assignment Questions
(क) व्याख्या आधारित प्रश्न :-
1. अधोलिखित गद्यांशों में से किन्हीं तीन की ससन्दर्भ व्याख्या कीजिए :-
(क.) एवं विधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः विक्लवाः भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि । अभिषेकसमय एव चैतेषां मलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्रसम्मार्जनीभिरिवापह्रियते क्षान्तिः, उष्णीषपट्टबन्धेनेवाच्छाद्यते जरागमनस्मरणम्, आतपत्रमण्डलेनेवापसार्यते परलोक- दर्शनम्, चामरपवनैरिवापह्रियते सत्यवादिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपटपल्लवैरिव परामृश्यते यशः ।
अथवा
(ख.) अरुण एष प्रकाशः पूर्वस्यां भगवतो मरीचिमालिनः । एष भगवान् मणिराकाशमण्डलस्य, चक्रवर्ती खेचर-चक्रस्य, कुण्डलमाखण्डलदिशः, दीपको ब्रह्माण्डभाण्डस्य, प्रेयान् पुण्डरीकपटलस्य, शोकविमोकः कोकलोकस्य, अवलम्बो रोलम्बकदम्बस्य सूत्रधार: सर्वव्यवहारस्य इनश्च दिनस्य । अयमेव अहोरात्रं जनयति, अयमेव वत्सरं द्वादशसु भागेषु विभनक्ति, अयमेव कारणं षण्णामृतूनाम् एष एवाङ्गीकरोति उत्तरं दक्षिणं चायनम्, एनेनैव सम्पादिता युगभेदाः, एनेनैव कृताः कल्पभेदाः, एनमेवाऽऽश्रित्य भवति परमेष्ठिनः परार्द्धसङ्ख्या, असावेव चर्कर्ति बर्मर्ति जर्हतिं च जगत्, वेदा एतस्यैव वन्दिनः गायत्री अमुमेव गायति, ब्रह्मनिष्ठा ब्राह्मणा अमुमेवाहरहरुपतिष्ठन्ते । धन्य एष कुलमूलं श्रीरामचन्द्रस्य प्रणम्य एष विश्वेषामिति उदेष्यन्तं भास्वन्तं प्रणमन् निजपर्णकुटीरात् निश्चक्राम कश्चित् गुरुसेवनपटुविप्रबटुः ।
अथवा
(ग) सोऽश्रुगद्गदमगदत् श्रूयतां महाभाग ! विदर्भों नाम जनपदः, तस्मिन्मोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्य, सुविनीतः, विनेता प्रजानाम्, रंजितभृत्यः कीर्तिमान्, उदग्रो बुद्धिमूर्तिभ्याम् उत्थानशीलः, शास्त्रप्रमाणकः, शक्यभव्यकल्पारम्भी, संभावयिता बुधान्, प्रभावयिता सेवकान्, उद्भावयिता बन्धून्, न्यग्भावयिता शत्रून्, असंबद्धप्रलापेष्वदत्त कर्णः कदाचिदप्यवितृष्णो गुणेषु अतिनदीष्णः कलासु, नेदिष्ठो धर्मार्थसंहितासु, स्वल्पेऽपि सुकृते सुतरां प्रत्युपकर्त्ता, प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता सर्वाध्यक्षाणाम्, उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः सद्यः प्रतिकर्त्ता दैवमानुषीणामापदाम्, षाड्गुण्योपयोगनिपुणः, मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य, पुण्यश्लोकः पुण्यवर्मा नामाऽऽसीत् । सः पुण्यैः कर्मभिः प्राप्य पुरुषायुषम्, पुनरपुण्येन प्रजानामगण्यतामरेषु ।
अथवा
(घ) अष्टमे पुरोहितादयोऽभ्येत्यैनमाहुः ‘अद्य दृष्टो दुस्वप्नः । दुःस्थाग्रहाः, शकुनानि चाशुभानि । शान्तयः क्रियन्ताम् । सर्वमस्तु सौवर्णमेव होमसाधनम् । एवं सति कर्म गुणवद् भवति । ब्रह्मकल्पा इमे ब्राह्मणाः । कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति । ते चामी कष्टदारिद्र्या बहवपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्तप्रतिग्रहाः । दत्तं चैभ्यं स्वर्ग्यमायुष्यमरिष्टनाशनं च भवति इति बहु-बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति । तदेवमहर्निशमविहितसुखलेश माया सबहुलम् विरलकदर्थनं च नयतो न यज्ञस्यास्तां चक्रवर्तिता स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत्। शास्त्रज्ञसमज्ञातो हि यद् ददाति यन्मानयति, यत् प्रियं ब्रवीति, तत्सर्वमभिसंधातुमित्यविश्वासः । अविश्वास्यता हि जन्मभूमिरलक्ष्म्याः । यावता च नयेन विना न लोकयात्रा स लोकत एव सिद्धः । नात्र शास्त्रेणार्थः । स्तनंधयोऽपि हि तैस्तैरुपायैः स्तनपानं जनन्या लिप्सते, तदपास्मातियन्त्रणा – मनुभूयन्तां यथेष्टमिन्द्रियसुखानि ।
2. निम्न में से किन्हीं चार प्रश्नों के उत्तर लिखिए—
क सुबन्धु की भाषाशैली पर लेख लिखिए ।
ख. शुकनासोपदेश में प्रतिपपदित लक्ष्मी के स्वरूप का वर्णन कीजिए ।
ग. विश्रुतचरितम् में चित्रित पात्रों की विशेषताओं को लिखिए ।
घ. शिवराजविजय के प्रथम निश्वास के आधार पर तत्कालीन भारत की दशा का वर्णन कीजिए ।
ड. कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशयः-को स्पष्ट कीजिए ।
IGNOU BSKC-103 (July 2023 – January 2024) Assignment Questions
प्रश्न 1. अधोलिखित गद्यांश में से किन्हीं दो की व्याख्या कीजिए
क. सोऽश्रुगद्गदमगदत् – श्रूयतां महाभाग ! विदर्भों नाम जनपदः, तस्मिन्मोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्यः, सुविनीतः, विनेता प्रजानाम्, रंजितभृत्यः कीर्तिमान्, उदग्रो, बुद्धिमूर्तिभ्याम् उत्थानशीलः, शास्त्रप्रमाणकः, शक्यभव्यकल्पारम्भी, संभावयिता बुध, प्रभावयिता सेवकान्, उद्भावयिता बन्धून्, न्यग्भावयिता शत्रून्, असंबद्धप्रलापेष्वदत्त कर्णः, कदाचिदप्यवितृष्णो गुणेषु अतिनदीष्णः कलासु, नेदिष्ठो धर्मार्थसंहितासु, स्वल्पेऽपि सुकृते सुतरां प्रत्युपकर्त्ता, प्रत्यवेक्षिता कोशवाहनयो:, यत्नेन परीक्षिता सर्वाध्यक्षाणाम्, उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः, सद्यः प्रतिकर्त्ता दैवमानुषीणामापदाम्, षाड्गुण्योपयोगनिपुणः, मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य, पुण्यश्लोकः पुण्यवर्मा नामाऽऽसीत् ।
ख. न हि तं पश्यामि यो ह्यपरिचितयानया न निर्भरमुपगूढः, यो वा न विप्रलब्धः । नियतमियमा लेख्यगतापि चलति पुस्तमय्यपीन्द्र जालमाचरति उत्कीर्णापि विप्रलभते श्रुताप्यभि सन्धत्ते चिन्तितापि वञ्चयति ।
ग. तदेवमहर्निशमविहितसुखलेश माया सबहुलम् विरलकदर्थनं च नयतो न यज्ञस्यास्तां चक्रवर्तिता स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत् । शास्त्रज्ञसमज्ञातो हि यद् ददाति यन्मानयति, यत् प्रियं ब्रवीति, तत्सर्वमभिसंधातुमित्यविश्वासः । अविश्वास्यता हि जन्मभूमिरलक्ष्म्याः । यावता च नयेन विना न लोकयात्रा स लोकत एव सिद्धः । नात्र शास्त्रेणार्थः । स्तनंधयोऽपि हि तैस्तैरुपायैः स्तनपानं जनन्या लिप्सते, तदपास्मातियन्त्रणा – मनुभूयन्तां यथेष्टमिन्द्रियसुखानि ।
प्रश्न 2 अधोलिखित में से किन्हीं छः प्रश्नों के उत्तर लिखिए
क. कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशय की विवेचना कीजिए ।
ख. लौकिक संस्कृत गद्य की विशेषताओं को विस्तार से लिखिए ।
ग. विश्रुतचरितम के विविध पात्रों की विशेषताओं को लिखिए ।
घ. शुकनासोपदेश में वर्णित दोषों पर प्रकाश डालिए ।
ड. शिवराजविजय एक ऐतिहासिक उपन्यास है, स्पष्ट कीजिए ।
च. नीति और लोक कथाओं के उद्भव और विकास पर लेख लिखिए ।
छ. बाणभट्ट की भाषाशैली पर प्रकाश डालिए ।