PLEASE MATCH YOUR ASSIGNMENT QUESTIONS ACCORDING TO YOUR SESSION
IGNOU MSK-08 (July 2024 – January 2025) Assignment Questions
प्रश्नसं 1. निम्नलिखित की ससन्दर्भ व्याख्या कीजिए –
(क) प्रयातुमस्माकमियंकियत्पदं धरातदम्भोधिरपिस्थलायताम् ।
इतीववाहैनिजवेगदर्पितैः पयोधिरोधक्षममुद्धतंरजः ।।
(ख) अथगीतावसानेमूकीभूतवीणाप्रशान्तमधुकररुतेवकुमुदिनीसाकन्यकासमुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामापरिवृत्य स्वभावधवलयातपःप्रभावप्रगल्मया दृष्टयासमाश्वासयन्तीव पुण्यैरिव स्पृशन्तीतीर्थजलैरिव प्रक्षालयन्ती, तपोभिरिवपावयन्ती शुद्धिमिवकुर्वाणा वरदानम् इवोपपादयन्तीपवित्रतामिवनयन्ती, चन्द्रापीडमाबभाषे – स्वागतमतिथये कथमिमांभूमिमनुप्रातोमहाभागः तदुत्तिष्ठ आगम्यताम्, अनुभूयतामतिथिसत्कारः इति । एवमुक्तस्तुतयासम्भाषण – मात्रेणैवानुगृहीतमात्मानंमन्यमानउत्थाय भक्तया कृ तप्रणामोभगवति ! यथाज्ञापयसिइत्यभिधाय दर्शितविनयः शिष्य इवताव्रजन्तीमनुवव्राज |
(ग) प्रत्युषसितूत्थाय तस्मिन्नेवसरसिस्नात्वा कृतनिश्चया, तत्प्रीत्यातमेवकमण्डलुमादाय तान्येव च वल्कलानितामेवाक्षमालांगृहीत्वा बुद्धवा निःसारतांसंसारस्य ज्ञात्वा च मन्दपुण्यतामात्मनः निरूप्य चाप्रतीकारदारुणतांव्यसनोपनिपातानाम् आकलय्य दुर्निवारतां शोकस्य दृष्ट्वा च निष्ठुरतांदेवस्य, चिन्तयित्वाचातिबहुलदुःखतां स्नेहस्य भावयित्वाचानित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम् अविगणय्य तातमम्बां च, परित्यज्य सहपरिजनेनसकलबन्धुवर्गम् निवर्त्यविषयसुखेभ्योमनः, संयम्येन्द्रियाणि, गृहीतब्रह्मचर्या देवं त्रैलोक्यनाथमनाथशरणमिम शरणार्थिनीस्थाणुमाश्रिता ।
(घ) वितरतिगुरुः प्राज्ञेविद्यां यथैवतथाजडे
न तु खलुतयोर्ज्ञाने शक्तिकरोत्यपहन्ति वा ।
भवतिडिपुनर्भूयान् भेदः फलंप्रतितद्यथा
प्रभवति शुचिर्विम्बग्रामणिर्नमृदादयः ।।
(ड.) एकोरसः करुण एव निमित्तभेदा-
भिन्नः पृथकपृथगिवाश्रयतेविवर्तान् ।
आवर्तबुदबुदतरंगमयान्विकारा-
नम्मो यथासलिलमेवहितत्समस्तम् ।।
प्रश्नसं 2. निम्नलिखित प्रश्नों में से किन्हीं पाँच प्रश्नों के उत्तर लिखिए-
(क) नैधषीयचरितम् के प्रथम सर्ग का सारांश अपने शब्दों में लिखिए।
(ख) नैधषीयचरितम् के प्रथमसर्ग के आधार पर वन शोभा का वर्णन कीजिए।
(ग) महाकवि बाणभट्ट की काव्यशैली का वर्णन कीजिए।
(घ) त्रिविक्रमभट्ट के व्यक्तित्व व रचनाओं पर लेख लिखिए ।
(ड.) भवभूति की काव्यशैली का वर्णन कीजिए ।
(च) गद्य साहित्य के उद्भव एवं विकास पर लेख लिखिए।
IGNOU MSK-08 (July 2023 – January 2024) Assignment Questions
प्र. 1. निम्नलिखित में से किन्हीं चार की ससन्दर्भ व्याख्या कीजिए
(क) प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् ।
इतीव वाहैनिजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः ।।
अथवा
अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ।।
(ख) अथ गीतावसाने मूकीभूतवीणा प्रशान्तमधुकररुतेव कुमुदिनी सा कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा परिवृत्य स्वभावधवलया तपःप्रभावप्रगल्भया दृष्टया समाश्वासयन्तीव, पुण्यैरिव स्पृशन्ती तीर्थ जलैरिव प्रक्षालयन्ती तपोभिरिव पावयन्ती शुद्धिमिव कुर्वाणा वरदानम् इवोपपादयन्ती पवित्रतामिव नयन्ती, चन्द्रापीडमाबभाषे – स्वागतमतिथये कथमिमां भूमिमनुप्रातो महाभागः तदुत्तिष्ठ आगम्यताम् अनुभूयता मतिथिसत्कारः इति । एवमुक्तस्तु तया सम्भाषण -मात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्तया कृतप्रणामो भगवति ! यथाज्ञापयसि इत्यभिधाय दर्शितविनयः शिष्य इव ता व्रजन्तीमनुवव्राज ।
अथवा
प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय तान्येव च वल्कलानि तामेवाक्षमालां गृहीत्वा, बुद्धवा निःसारतां संसारस्य, ज्ञात्वा च मन्दपुण्यतामात्मनः, निरूप्य चाप्रतीकारदारुणतां व्यसनोपनिपातानाम्, आकलय्य दुर्निवारतां शोकस्य, दृष्ट्वा च निष्ठुरतां देवस्य, चिन्तयित्वा चातिबहुलदुःखतां
स्नेहस्य, भावयित्वा चानित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बां च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः , संयम्येन्द्रियाणि, गृहीतब्रह्मचर्या, देवं त्रैलोक्यनाथमनाथशरणमिम शरणार्थिनी स्थाणुमाश्रिता ।
(ग) वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्ति करोत्यपहन्ति वा ।
भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ।।
अथवा
ये कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता
यैः सर्वत्र शलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः ।
यैर्वक्तुं हृदि कल्पितैरपि वयं हर्षेण रोमाञ्चिता-
स्तेषां पार्थिवपुंगवः स महतामेको गुणानां निधिः ।।
अथवा
त्रिदिवसमृद्धिस्पर्द्धया भान्ति यस्यां
सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धा ।
नभसि पवनवेल्लत्पल्लवैरुल्लसद्भिः
परममिह वहन्त्यो वैभवं वैजयन्त्यः ||
प्र. 2. निम्न प्रश्नों में से किन्हीं चार प्रश्नों के उत्तर दीजिए-
(क) श्री हर्ष के व्यक्तित्व व कृतित्व को अपने शब्दों में लिखिए।
(ख) नैधषीयचरितम् के प्रथम सर्ग के आधार पर सांस्कृतिक विशेषताओं का वर्णन कीजिए ।
(ग) महाकवि बाणभट्ट की काव्यशैली का वर्णन कीजिए।
(घ) नलचम्पू में प्रतिपादित सौन्दर्य को स्पष्ट कीजिए ।
(ड.) भवभूति की भाषा शैली का वर्णन कीजिए ।