Same Day Delivery in Delhi* 9350849407
M

IGNOU BSKC-132 Sanskrit Gadya Sahitya - IGNOU Solved Assignment (Latest)

Sale!
1st Choice of IGNOU Students to Score High in IGNOU Exam

Get IGNOU BSKC-132 Assignments Typed ready for Download in PDF for (Jan 24 - Jul 24, Jul 23 - Jan 24, Jul 22 - Jan 23) in Sanskrit.

  •  Helps save time and effort-really well
  •  Promises Good Marks in Less Time
  •  Answers that are verified and accurate
  •  Based on IGNOU Guidelines.

200.00100.00

Save ₹100.00 (50%)
SKU: N/A Categories: , , , ,

PLEASE MATCH YOUR ASSIGNMENT QUESTIONS ACCORDING TO YOUR SESSION

IGNOU BAM BSKC-132 (January 2024 – July 2024) Assignment Questions

भाग-क

(क) व्याख्या आधारित प्रश्न : –

1. अधोलिखितगद्यांशोंकीससन्दर्भव्याख्याकीजिए-

(क) एवं विधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि अभिषेकसमय एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम् । अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्र सम्मार्जनीभिरिव अपह्नियते क्षान्तिः, उष्णीषपट्टबन्धेनेव आच्छाद्यते जरागमनस्मरणम्, आतपत्रमण्डलेनेव अपसार्यते परलोकदर्शनम्, चामरपवनैरिव अपट्टियते सत्यवादिता, वेत्रदण्डैरिव उत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपट पल्लवैरिव परामृश्यते यशः ।
अथवा
कामं भवान् प्रकृत्यैव धीरः । पित्रा च महता प्रयत्नेन समारोपितसंस्कारः, तरलहृदयम् अप्रतिबुद्धं च मदयन्ति धनानि । तथापि भवद्गुणसन्तोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे । विद्वांसमपि सचेतनमपि महासत्त्वमपि अभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान् नवयौवराज्याभिषेकमङ्गलम् कुलक्रमागतामुद्बह पूर्वपुरुषैः ऊढां धुरम् । अवनमय द्विषतां शिरांसि । उन्नमय स्वबन्धुवर्गम् । अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन् विजितामपि तव पित्रा सप्तद्वीपभूषणां पुनर्विजयस्व वसुन्धराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरूढप्रतापो हि राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति इत्येतावदभिधाय उपशशाम । उपशान्तवचसि शुकनासे चन्द्रापीडस्ताभिरूपदेशवाग्भिः प्रक्षालित इव, उन्मीलित इव स्वच्छीकृत इव निर्मृष्ट इव अभिषिक्त इव अभिलिप्त इव, अलङ्कृत इव पवित्रीकृत इव उद्भासित इव, प्रीतहृदयो मुहूर्त स्थित्वा स्वभवनमाजगाम ।

(ख) यावदेष ब्रह्मचारीसतीथ्यर्थोऽपरस्तत्समानवयाःबटुरलिपु जमुद्धय कस्तूरिका – रेणु-रूषितकर्पूरागुरु- क्षोद-च्छुरित – वक्षो – बाहु – दण्डः,कुसुमकोरकानवचिनोतिश्यामः,इव सुगन्ध – पटलैरुन्निद्रयन्निवतावत्तस्यैवचन्दन – चर्चित – भालः,निद्रा – मन्थराणिकोरकनिकुरम्बकान्तराल- सुप्तानि मिलिन्द – वृन्दानि झटिति समुपसृत्य निवारयन् गौरबटुमेवमवादीत्-ततः स उवाच-
अथवा
“महात्मन् ! क्वाधुना विक्रमराज्यम् ? वीरविक्रमस्य तु भारतभुवं विरहय्य गतस्य वर्षाणां सप्तदश – शतकानि व्यतीतानि । क्वाधुना मन्दिरे मन्दिरे जयजयध्वनिः ? क्व सम्प्रति तीर्थे तीर्थे घण्टानादः ? क्वाद्यापि मठे मठेवेदघोषः ? अद्य हि वेदा विच्छिद्य वीथीषु विक्षिप्यन्ते धर्मशास्त्राण्युदय घूमध्वजेषु घ्मायन्ते पुराणानि पिष्ट्वा पानीयेषु पात्यन्ते, भाष्याणि भ्रंशयित्वा भ्राष्ट्रेषु भर्ज्यन्तेः “क्वचिन्मन्दिराणि भिद्यन्ते, क्वचित् तुलसीवनानि छिद्यन्ते क्वचिद् दारा अपहियन्ते क्वचिद् धनानि लुण्ठ्यन्ते क्वचिदार्त्तनादाः क्वचिद् रुधिरधाराः, क्वचिदग्निदाहः क्वचिद् गृहनिपातः” इत्येव श्रूयतेऽवलोक्यते च परितः ।

भाग- ख (दीर्घ उत्तरीय प्रश्न )

नोट: निम्नलिखित में से प्रत्येक प्रश्न का उत्तर लगभग 700 शब्दों में लिखिए।

2. गद्य के स्वरूप को बताते हुए उसके भेदों का विवेचन करें।
अथवा
दण्डी के व्यक्तित्व और कर्तृव्य पर प्रकाश डालिए ।

3. शुकनासोपदश’ के आधार पर ‘लक्ष्मी’ का वर्णन कीजिए।
अथवा
शिवराज विजय की कथा वस्तु को अपने शब्दों में लिखिए ।

भाग-ग ( लघु उत्तरीय प्रश्न )

नोट: निम्नलिखित में से किन्हीं पाँच प्रश्नों के उत्तर दीजिए । प्रत्येक प्रश्न का उत्तर लगभग 250 शब्दों में दीजिए।

4. संस्कृत गद्यकाव्य के उद्भव और विकास पर लेख लिखिए।
5. पण्डिता क्षमाराव के व्यक्तित्व और उनके कर्तृतव पर प्रकाश डालिए ।
6. ‘शुकनासोपदश’ के अनुसार लक्ष्मी के स्वरूप को स्पष्ट कीजिए ।
7. शिवराजविजय में वर्णित योगिराज के स्वरूप को अपने शब्दों में व्यक्त कीजिए ।
8. महाकवि भारवि की भाषाशैली पर प्रकाश डालिए ।
9. नीति तथा लोककथाओं से सम्बन्धित किन्हीं तीन ग्रन्थों की विषयवस्तु समझायें ।
10. अम्बिकादत्त व्यास व्यक्तित्व और कृतित्व पर प्रकाश डालिए ।

 

IGNOU BSKC-132 (July 2023 – January 2024) Assignment Questions

खण्ड-क

( व्याख्यात्मक प्रश्न )

1. अधोलिखित गद्यांशों की ससन्दर्भ व्याख्या कीजिए

(क) यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति । तथाहि । इयं संवर्धनवारिधारा तृष्णाविषवल्लीनाम् व्याघगीतिरिन्द्रियमृगाणाम् परामर्शधूमलेखा सच्चरितचित्राणाम्विभ्रमशय्या मोहदीर्घनिद्राणाम् निवासजीर्णवलभी धनमदपिशाचिकानाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम् पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम् आपानभूमिर्विषयमधूनाम्, सङ्गीतशाला भूविकारनाट्यानाम्, आवासदरी दोषाशी विषाणाम्, सत्पुरुषव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूम कापवादविस्फोटकानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकारिणः, वध्यशाला साधुभावस्य, राहुजिहवा धर्मेन्दुमण्डलस्य ।
अथवा
भगवान् बद्धसिद्धासनैर्निरुद्ध निःश्वासैः प्रबोधितकुण्डलिनीकैर्विजितदशेन्द्रियैरनाहत नादतन्तु- मवलम्ब्याऽऽज्ञाचक्रं संस्पृश्य, चन्द्रमण्डलं भित्त्वा तेजः पुञ्जमविगणय्य, सहस्रदलकमलस्यान्तः प्रविश्य, परमात्मानं साक्षात्कृत्य तत्रैव रममाणैर्मृत्युञ्ज यैरानन्दमात्रस्वरूपैर्ध्यानावस्थितैर्भवादृशैर्न ज्ञायते कालवेगः ।

(ख) ग्रहैरिव गृह्यन्ते, भूतैरिवाभिभूयन्ते मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव शुकनास विडम्ब्यन्ते, पिशाचैरिव ग्रस्यन्ते, मदनशरैर्मर्माहता इव मुखभङ्गसहस्त्राणि कुर्वते, धनोष्मणा पच्यमाना इव विचेष्टन्ते, गाढप्रहाराहता इव अङ्गानि न धारयन्ति, कुलीरा इव तिर्यक् परिभ्रमन्ति, अधर्मभग्नगतयः पङ्गव इव परेण संचार्यन्ते । मृषावादविषविपाकसंजातमुखरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छदतरव इव कुसुमरजोविकारै: आसन्नवर्तिनां शिरः शूलमुत्पादयन्ति, आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति उत्कुपितलोचना इव तेजस्विनो नेक्षन्ते, कालदंष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते ।
अथवा
मिथ्यामाहात्म्य गर्व निर्भराश्च न प्रणमन्ति देवताभ्यः न पूजयन्ति द्विजातीन् न मानयन्ति नार्चयन्त्यर्चनीयान् नाभिवादयन्त्यभिवादनार्हान्, मान्यान तिष्ठ गुरुन, अनर्थकायासान्तरितविषयोपभोग सुखमित्युपहसन्ति विद्वज्जनम्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम् आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय कुप्यन्ति हितवादिने ।

खण्ड-ख ( दीर्घ उत्तरीय प्रश्न)

नोट: निम्नलिखित प्रश्नों के उत्तर लगभग (प्रत्येक )  70शब्दों में लिखिए।

2. रामशरण त्रिपाठी के व्यक्तित्व और कृतित्व पर प्रकाश डालिए ।
अथवा
‘गद्यं कवीना निकषं वदन्ति। इस कथन की समीक्षा कीजिए ।

3′ शुकनासोपदेश’ के आधार पर ‘लक्ष्मी के स्वरूप को अपने शब्दों में निबद्ध कीजिए ।
अथवा.
‘शिवराजविजय में वर्णित ‘गौरबटु’ (गौरसिंहके व्यक्ति (त्व को अपने शब्दों में प्रस्तुत कीजिए ।

खण्ड-ग (लघु उत्तरीय प्रश्न)

नोट:  निम्नलिखित में से किन्हीं पाँच प्रश्नों के उत्तर लगभग  ( प्रत्येक ) 250 शब्दों में दीजिए।

4. संस्कृत गद्यकाव्य के विकास पर लेख लिखिए।
5. पण्डिता क्षमाराव की रचनाओं का वर्णन कीजिए।
6. ‘शुकनासोपदेश’ के अनुसार युवावस्था के दोषों का निरूपण कीजिए।
7. शिवराजविजय’ में वर्णित ‘बालिका’ के स्वरूप को अपने शब्दों में व्यक्त कीजिए ।
8. महाकवि भारवि की भाषाशैली की विशेषताओं पर प्रकाश डालिए ।
9. नीति तथा लोककथाओं के उद्भव और विकास पर लेख लिखिए।
10. ‘विश्वेश्वर पाण्डेय’ के कृतित्व और व्यक्तित्व पर प्रकाश डालिए ।

 

IGNOU BSKC-132 (July 2022 – January 2023) Assignment Questions

(क) व्याख्या आधारितप्रश्न :-

1. अधोलिखितगद्यांशों की ससन्दर्भव्याख्या कीजिए :-

(क) कामं भवान् प्रकृत्यैव धीरः पित्रा च महता प्रयत्नेन समारोपितसंस्कारः, तरलहृदयम् अप्रतिबुद्धं च मदयन्ति धनानि । तथापि भवद्गुणसन्तोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे विद्वांसमपि सचेतनमपि महासत्त्वमपि अभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान् नवयौवराज्याभिषेकमङ्गलम् कुलक्रमागतामुद्वह पूर्वपुरुषः ऊढां धुरम् अवनमय द्विषतां शिरांसि उन्नमय स्वबन्धुवर्गम् अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन् विजितामपि तव पित्रा सप्तद्वीपभूषणां पुनर्विजयस्व वसुन्धराम् अयं च ते कालः प्रतापमारोपयितुम् आरूढप्रतापो हि राजा त्रैलोक्यदर्शीय सिद्धादेशो भवति इत्येतावदभिधाय उपशशाम उपशान्तवचसि शुकनासे चन्द्रापीडस्ताभिरूपदेशवाग्मिः प्रक्षालित इव उन्मीलित इव स्वच्छीकृत इव निर्मृष्ट इव, अभिषिक्त इव अभिलिप्त इव, अलङ्कृत इव पवित्रीकृत इव, उद्भासित इव. प्रीतहृदयो मुहूर्त स्थित्वा स्वभवनमाजगाम ।

अथवा

एवं विद्ययापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः विक्लवा भवन्ति राजानः सर्वाविनयाधिष्ठानतां च गच्छन्ति तथाहि अभिषेकसमय एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम् अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्र सम्मार्जनीभिरिव अपहियते क्षान्तिः, उष्णीषपट्टबन्धेनेव आच्छाद्यते जरागमनस्मरणम्. आतपत्रमण्डलेनेव अपसार्यते परलोकदर्शनम्, चामरपवनैरिव अपनियते सत्यवादिता, वेत्रदण्डैरिव उत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपट पल्लवैरिव परामृश्यते यशः ।

(ख) तस्मिन् पर्वते आसीदेको महान् कन्दरः । तस्मिन्नेव महामुनिरेकः समाधौ तिष्ठति स्म । कदा स समाधिमङ्गीकृतवानिति कोऽपि न वेत्ति ग्रामणी ग्रामीण ग्रामाः समागत्य मध्ये मध्ये तं पूजयन्ति प्रणमन्ति स्तुवन्ति च । तं केचित् कपिल इति, अपरे लोमश इति, इतरे जैगीषव्य इति, अन्ये च मार्कण्डेय इति विश्वसन्ति स्म । स एवायमधुना शिखरादवतरन् ब्रह्मचारि – बटुभ्यामदर्शि ।

अथवा

कलकलमेतमाकर्ण्य श्यामबटुरपि कन्यासमीपादुत्थाय दृष्ट्वा च हन्तुमेतं यवनवराकं पर्य्याप्तोऽयं गौरसिंह इति मा स्म गमदन्योऽपि कश्चित् कन्यकामपजिहीर्षुरिति वलीकादेकं विकटखड्गमाकृष्यत्सरौ गृहीत्वा कन्यकां रक्षन्, तदध्युषित- कुटीर निकट एव तस्थौI
गौरसिंहस्तु ‘कुटीरान्तः कन्यकाऽस्ति सा च यवन-वध-व्यसनिनि मयि जीवति न शक्या द्रष्टुमपि किं नाम स्प्रष्टुम् ? तद् यावत् तव कवोष्ण-शोणित- तृषित एष चन्द्रहासो न चलति तावत् कूर्द्दनं वा उत्फालं वा यच्चिकीर्षसि तद् विधेहि इत्युक्त्वा व्यालीढमर्य्यादया सज्जः समतिष्ठत ।

(ख) लघुउत्तरीय प्रश्न :-

2. चन्द्रपीठ का चरित्र चित्रण करें ?
3. गांकाव्य का लक्षण देते हुए उसके भेदों को स्पष्ट करें ?
4. वेतालपञ्चविंशति पर टिप्पणी लिखें?
5. महाश्वेता का चरित्र चित्रण करें ?
6. शिवराज विजय की कथावस्तु पर प्रकाश डालें ?

(ग) दीर्घउत्तरीय प्रश्न :-

7. दण्डी का व्यक्तित्व और कर्तृत्व बताते हुए उनके शैलीगत विशिष्ट्य को स्पष्ट करें ?
8. निम्नलिखित में से किन्हीं तीन विषयों पर लेख लिखिए :-
(क) वासवदत्ता
(ख) सुबन्धु
(ग) पञ्चतन्त्र
(घ) हेतोपदेश

Help
Back to Top $

My Cart

Your Last Viewed Product

Your Last Viewed Product

Assignment-BSKC-132

Sanskrit Gadya Sahitya

Original price was: ₹200.00.Current price is: ₹100.00.