PLEASE MATCH YOUR ASSIGNMENT QUESTIONS ACCORDING TO YOUR SESSION
IGNOU MSK-01 (July 2024 – January 2025) Assignment Questions
1. अधोलिखित की ससन्दर्भ व्याख्या कीजिए :-
(क) संचारपूतानि दिगन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा
प्रभा पतड, गस्य मुनेश्च धेनुः ।।
अथवा
तत्याज शस्त्रं विमर्श शास्त्र
शमं सिरेपे नियमं विषेहे।
वशीव कञ्चिद्विषयं न भेजे
पितेव सर्वान् विषयान् ददर्श ।।
(ख) हारांस्तारांस्तरलगुटिकान् कोटिशः शड, खुशक्तीः
शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ, गान्
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः । ।
अथवा
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशरप्रभाणाम् ।
कुन्दक्षेपानुगमधुकर श्रीमुषामात्म
पात्रीकुर्वन्दशपुरवधूनेत्र कौतूहलानाम् ।।
(ग) तस्योत्सङ्गे प्रणयिन इव स्रस्तगड, गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।।
या वः काले वहित सलिलोद्गारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ।।
अथवा
श्यामास्वड,गं, चकितहरिणीप्रेक्षणे दृष्टिपातं,
वक्त्रच्छायां शशिनि, शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्,
हन्तैकस्मिन्क्वचिदपि न ते चण्डि ! सादृश्यमस्ति ।।
2. निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर लिखिए ।
क) रस के भेदों पर विस्तारपूर्वक प्रकाश डालें ।
ख) साहित्यदर्पण के अनुसार रस निरूपण का विस्तारपूर्वक वर्णन करें।
ग) काव्य की परिभाषा देते हुए काव्य प्रयोजन का विस्तारपूर्वक वर्णन करें।
घ) महाकाव्य क्या हैं ? प्रकाश डालें।
3. निम्नलिखित में से किन्हीं दो का चरित्र-चित्रण कीजिए ।
(क) चारूदत्त
(ख) वासवदत्ता
(ग) यक्षणि
(घ) शूद्रक
4. निम्नलिखित में से किन्हीं दो पर टिप्पणी लिखिए।
(क) नाटक के अंग
(ख) नायक की परिभाषा
(ग) कार्यावस्थाएँ
(घ) पंच सन्धियाँ
IGNOU MSK-01 (July 2023 – January 2024) Assignment Questions
(क) अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह –
चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ।।
चतुर्वर्गफलप्राप्तिर्हि काव्यतो “रामादिवत्प्रवर्तितव्यं न रावणादिवत्” इत्यादि त्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव उक्तं च ( भामहेन ) –
“धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिं च साधुकाव्यनिबन्धनम्” इति
अथवा
“अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्ति प्रीतिं च विन्दति ।।
इत्यादीनामपि काव्यलक्षणत्वमपास्तम्।
ध्वनिकार आचार्य आनन्दवर्धन के काव्य-लक्षण का खण्डन
यत्तु ध्वनिकारेणोक्तम्- “काव्यस्यात्मा ध्वनिः” इति तत्किं वस्तवलङ्काररसादिलक्षणस्त्रिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः प्रहेलिकादावतिव्याप्तेः । द्वितीयश्चेदोमिति ब्रूमः ।
(ख) मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ।।
अथवा
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः । ।
(ग) ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षा,
ज्ञात्वा शर्वप्रसादाद् व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा,
लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ।
अथवा
खलचरित निकृष्ट जातदोषः कथमिह मां परिलोभसे धनेन ।
सुचरितचरितं विशुद्धदेहं न हि कमलं मधुपाः परित्यजन्ति ।।
2. निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर लिखिए ।
क) प्रमुख खण्ड काव्यों का विस्तारपूर्वक परिचय दें।
ख) साहित्यदर्पण के अनुसार काव्य लक्षण पर विस्तारपूर्वक प्रकाश डालिए ।
ग) काव्य की परिभाषा देते हुए काव्य के प्रकारों का विस्तारपूर्वक वर्णन करें।
घ) प्रमुख ऐतिहासिक काव्यों पर प्रकाश डालें ।
3. निम्नलिखित में से किन्हीं दो का चरित्र चित्रण कीजिए ।
(क) वासवदत्ता
(ग) यक्ष
(ख) यक्षिणी
(घ) चारुदत्त
4. निम्नलिखित में से किन्हीं दो पर टिप्पणी लिखिए।
(क) अर्थ प्रकृतियाँ
(ग) पंचसंध्या
(ख) धीरोदात्त नायक
(घ) भरतवाक्य