PLEASE MATCH YOUR ASSIGNMENT QUESTIONS ACCORDING TO YOUR SESSION
IGNOU MSK-06 (July 2024 – January 2025) Assignment Questions
प्र. 1. किन्हीं पाँच प्रश्नों के उत्तर दीजिए-
क. भाषाविज्ञान का अर्थ क्षेत्र व अंग पर लेख लिखिए ।
ख ध्वनिपरिवर्तन के कारणों पर प्रकाश डालिए ।
ग. लौकिक तथा वैदिक संस्कृत में अन्तर लिखते हुए स्पष्ट कीजिए ।
घ भारत-ईरानी या हिन्दी – ईरानी शाखा पर लेख लिखिए ।
ड. स्वर एवंव्यंजन ध्वनियों के वर्गीकरण को लिखिए ।
च. ध्वनि नियमों की व्याख्या कीजिए ।
प्र. 2 निम्न में से किसी एक पर संस्कृत में निबन्ध लिखिए-
भारतीय दर्शनम्
अथवा
अहिंसा परमो धर्मः
प्र. 3 निम्नलिखित में से किसी एक का हिन्दी में अनुवाद कीजिए ।
क. अरुण एष प्रकाशः पूर्वस्यांभगवतोमरीचिमालिनः । एष भगवान् मणिराकाशमण्डलस्य, चक्रवर्ती खेचर-चक्रस्य, कुण्डलमाखण्डलदिशः, दीपको ब्रह्माण्डभाण्डस्य प्रेयान् पुण्डरीकपटलस्य, शोकविमोकः कोकलोकस्य, अवलम्बोरोलम्बकदम्बस्य, सूत्रधारः सर्वव्यवहारस्य, इनश्चदिनस्य | अयमेवअहोरात्रं जनयति अयमेववत्सरं द्वादशसुभागेषुविभनक्ति, अयमेवकारणं षण्णामृतूनाम्, एष एवाङ्गीकरोति उत्तरदक्षिणंचायनम् एनेनैवसम्पादिता युगभेदाः, एनेनैवकृताः कल्पभेदाः, एनमेवाऽऽश्रित्य भवतिपरमेष्ठिनः परार्द्धसङ्ख्या असावेवचर्कर्तिबर्भर्तिजर्हर्ति च जगत्, वेदा एतस्यैववन्दिनः गायत्री अमुमेवगायति ब्रह्मनिष्ठाब्राह्मणाअमुमेवाहरहरुपतिष्ठन्ते । धन्य एष कुलमूलं श्रीरामचन्द्रस्य प्रणम्य एष विश्वेषामितिउदेष्यन्तंभास्वन्तंप्रणमन् निजपर्णकुटीरात् निश्चक्रामकश्चित् गुरुसेवनपटुर्विप्रबटुः ।
अथवा
ख. तिमिरोद्गतिः शास्त्रदृष्टीनाम् पुरः पताकासर्वाविनयानाम् आपानभूमिर्विषयमधूनाम्, संगीतशालाभ्रूविकारनाट्यानाम्, उत्सारण वेत्रलतासत्पुरुषव्यवहाराणाम्, अकालप्रावृड् उत्पत्तिनिम्नगाक्रोधावेगग्राहाणाम्, आवासदरीदोषाशीविषाणाम्, गुणकलहंसकानाम्, कदलिकाकामकरिणः, विसर्पणभूमिर्लोकापवादविस्फोटकानाम्, प्रस्तावनाकपटनाटकस्य, वध्यशालासाधुभावस्य राहुजिहवा धर्मेन्दुमण्डलस्य । न हितंपश्यामि योह्यपरिचितयानया न निर्झरमुपगूढः, यो वा न विप्रलब्धः । नियतमियमालेख्यगतापिचलति, पुस्तमय्यपीन्द्रजालमाचरति, उत्कीर्णापिविप्रलभते श्रुताप्यभिसन्धत्ते, चिन्तितापिवञ्चयति ।
IGNOU MSK-06 (July 2023 – January 2024) Assignment Questions
प्र. 1. किन्हीं पाँच प्रश्नों के उत्तर दीजिए-
क. ध्वनि विज्ञान की उपयोगीता और शाखाओं पर लेख लिखिए ।
ख अर्थ परिवर्तन के कारणों पर प्रकाश डालिए ।
ग. लिपियों के विकास पर लेख लिखिए ।
घ. वाक्य विज्ञान पर लेख लिखिए ।
ड. अनुवाद के नियमों को उदाहरण की सहायता से स्पष्ट कीजिए ।
च. ध्वनि परिवर्तन की व्याख्या कीजिए ।
प्र. 2 निम्न में से किसी एक पर संस्कृत में निबन्ध लिखिए
परोपकाराय सतां विभूतयः
अथवा
मुखं व्याकरणं स्मृतम्
प्र. 3. निम्न में से किसी एक का हिन्दी में अनुवाद कीजिए
क. अयमेव अहोरात्रं जनयति, अयमेव वत्सरं द्वादशसु भागेषु विभनक्ति, अयमेव कारणं षण्णामृतूनाम् एष एवाङ्गीकरोति उत्तरं दक्षिणं चायनम्, एनेनैव सम्पादिता युगभेदाः, एनेनैव कृताः कल्पभेदाः, एनमेवाऽऽश्रित्य भवति परमेष्ठिनः परार्द्धसङ्ख्या, असावेव चर्कर्तिबर्गर्ति जर्हतिं च जगत्, वेदा एतस्यैव वन्दिनः गायत्री अमुमेव गायति, ब्रह्मनिष्ठा ब्राह्मणा अमुमेवाहरहरुपतिष्ठन्ते । धन्य एष कुलमूलं श्रीरामचन्द्रस्य प्रणम्य एष विश्वेषामिति उदेष्यन्तं भास्वन्तं प्रणमन् निजपर्णकुटीरात् निश्चक्राम कश्चित् गुरुसेवनपटुर्विप्रबटुः ।
अथवा
ख. तिमिरोद्गतिः शास्त्रदृष्टीनाम् पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, आपानभूमिर्विषयमधूनाम्, संगीतशाला प्रूविकारनाट्यानाम्, आवासदरी दोषाशीविषाणाम्, उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूमिर्लोकापवादविस्फोटकानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, वध्यशाला साधुभावस्य राहुजिहवा धर्मेन्दुमण्डलस्य । न हि तं पश्यामि यो परिचितयानया न निरमुपगूढः, यो वा न विप्रलब्धः ।